Declension table of ?prabhūṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeprabhūṣṇu_ā prabhūṣṇu_e prabhūṣṇu_āḥ
Vocativeprabhūṣṇu_e prabhūṣṇu_e prabhūṣṇu_āḥ
Accusativeprabhūṣṇu_ām prabhūṣṇu_e prabhūṣṇu_āḥ
Instrumentalprabhūṣṇu_ayā prabhūṣṇu_ābhyām prabhūṣṇu_ābhiḥ
Dativeprabhūṣṇu_āyai prabhūṣṇu_ābhyām prabhūṣṇu_ābhyaḥ
Ablativeprabhūṣṇu_āyāḥ prabhūṣṇu_ābhyām prabhūṣṇu_ābhyaḥ
Genitiveprabhūṣṇu_āyāḥ prabhūṣṇu_ayoḥ prabhūṣṇu_ānām
Locativeprabhūṣṇu_āyām prabhūṣṇu_ayoḥ prabhūṣṇu_āsu

Adverb -prabhūṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria