Declension table of ?prabhūṣṇu

Deva

MasculineSingularDualPlural
Nominativeprabhūṣṇuḥ prabhūṣṇū prabhūṣṇavaḥ
Vocativeprabhūṣṇo prabhūṣṇū prabhūṣṇavaḥ
Accusativeprabhūṣṇum prabhūṣṇū prabhūṣṇūn
Instrumentalprabhūṣṇunā prabhūṣṇubhyām prabhūṣṇubhiḥ
Dativeprabhūṣṇave prabhūṣṇubhyām prabhūṣṇubhyaḥ
Ablativeprabhūṣṇoḥ prabhūṣṇubhyām prabhūṣṇubhyaḥ
Genitiveprabhūṣṇoḥ prabhūṣṇvoḥ prabhūṣṇūnām
Locativeprabhūṣṇau prabhūṣṇvoḥ prabhūṣṇuṣu

Compound prabhūṣṇu -

Adverb -prabhūṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria