Declension table of ?prabhutvabodhi

Deva

FeminineSingularDualPlural
Nominativeprabhutvabodhiḥ prabhutvabodhī prabhutvabodhayaḥ
Vocativeprabhutvabodhe prabhutvabodhī prabhutvabodhayaḥ
Accusativeprabhutvabodhim prabhutvabodhī prabhutvabodhīḥ
Instrumentalprabhutvabodhyā prabhutvabodhibhyām prabhutvabodhibhiḥ
Dativeprabhutvabodhyai prabhutvabodhaye prabhutvabodhibhyām prabhutvabodhibhyaḥ
Ablativeprabhutvabodhyāḥ prabhutvabodheḥ prabhutvabodhibhyām prabhutvabodhibhyaḥ
Genitiveprabhutvabodhyāḥ prabhutvabodheḥ prabhutvabodhyoḥ prabhutvabodhīnām
Locativeprabhutvabodhyām prabhutvabodhau prabhutvabodhyoḥ prabhutvabodhiṣu

Compound prabhutvabodhi -

Adverb -prabhutvabodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria