Declension table of prabhutva

Deva

NeuterSingularDualPlural
Nominativeprabhutvam prabhutve prabhutvāni
Vocativeprabhutva prabhutve prabhutvāni
Accusativeprabhutvam prabhutve prabhutvāni
Instrumentalprabhutvena prabhutvābhyām prabhutvaiḥ
Dativeprabhutvāya prabhutvābhyām prabhutvebhyaḥ
Ablativeprabhutvāt prabhutvābhyām prabhutvebhyaḥ
Genitiveprabhutvasya prabhutvayoḥ prabhutvānām
Locativeprabhutve prabhutvayoḥ prabhutveṣu

Compound prabhutva -

Adverb -prabhutvam -prabhutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria