Declension table of ?prabhuliṅgalīlā

Deva

FeminineSingularDualPlural
Nominativeprabhuliṅgalīlā prabhuliṅgalīle prabhuliṅgalīlāḥ
Vocativeprabhuliṅgalīle prabhuliṅgalīle prabhuliṅgalīlāḥ
Accusativeprabhuliṅgalīlām prabhuliṅgalīle prabhuliṅgalīlāḥ
Instrumentalprabhuliṅgalīlayā prabhuliṅgalīlābhyām prabhuliṅgalīlābhiḥ
Dativeprabhuliṅgalīlāyai prabhuliṅgalīlābhyām prabhuliṅgalīlābhyaḥ
Ablativeprabhuliṅgalīlāyāḥ prabhuliṅgalīlābhyām prabhuliṅgalīlābhyaḥ
Genitiveprabhuliṅgalīlāyāḥ prabhuliṅgalīlayoḥ prabhuliṅgalīlānām
Locativeprabhuliṅgalīlāyām prabhuliṅgalīlayoḥ prabhuliṅgalīlāsu

Adverb -prabhuliṅgalīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria