Declension table of ?prabhuktā

Deva

FeminineSingularDualPlural
Nominativeprabhuktā prabhukte prabhuktāḥ
Vocativeprabhukte prabhukte prabhuktāḥ
Accusativeprabhuktām prabhukte prabhuktāḥ
Instrumentalprabhuktayā prabhuktābhyām prabhuktābhiḥ
Dativeprabhuktāyai prabhuktābhyām prabhuktābhyaḥ
Ablativeprabhuktāyāḥ prabhuktābhyām prabhuktābhyaḥ
Genitiveprabhuktāyāḥ prabhuktayoḥ prabhuktānām
Locativeprabhuktāyām prabhuktayoḥ prabhuktāsu

Adverb -prabhuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria