Declension table of ?prabhukathā

Deva

FeminineSingularDualPlural
Nominativeprabhukathā prabhukathe prabhukathāḥ
Vocativeprabhukathe prabhukathe prabhukathāḥ
Accusativeprabhukathām prabhukathe prabhukathāḥ
Instrumentalprabhukathayā prabhukathābhyām prabhukathābhiḥ
Dativeprabhukathāyai prabhukathābhyām prabhukathābhyaḥ
Ablativeprabhukathāyāḥ prabhukathābhyām prabhukathābhyaḥ
Genitiveprabhukathāyāḥ prabhukathayoḥ prabhukathānām
Locativeprabhukathāyām prabhukathayoḥ prabhukathāsu

Adverb -prabhukatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria