Declension table of ?prabhugna

Deva

NeuterSingularDualPlural
Nominativeprabhugnam prabhugne prabhugnāni
Vocativeprabhugna prabhugne prabhugnāni
Accusativeprabhugnam prabhugne prabhugnāni
Instrumentalprabhugnena prabhugnābhyām prabhugnaiḥ
Dativeprabhugnāya prabhugnābhyām prabhugnebhyaḥ
Ablativeprabhugnāt prabhugnābhyām prabhugnebhyaḥ
Genitiveprabhugnasya prabhugnayoḥ prabhugnānām
Locativeprabhugne prabhugnayoḥ prabhugneṣu

Compound prabhugna -

Adverb -prabhugnam -prabhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria