Declension table of ?prabhugna

Deva

MasculineSingularDualPlural
Nominativeprabhugnaḥ prabhugnau prabhugnāḥ
Vocativeprabhugna prabhugnau prabhugnāḥ
Accusativeprabhugnam prabhugnau prabhugnān
Instrumentalprabhugnena prabhugnābhyām prabhugnaiḥ prabhugnebhiḥ
Dativeprabhugnāya prabhugnābhyām prabhugnebhyaḥ
Ablativeprabhugnāt prabhugnābhyām prabhugnebhyaḥ
Genitiveprabhugnasya prabhugnayoḥ prabhugnānām
Locativeprabhugne prabhugnayoḥ prabhugneṣu

Compound prabhugna -

Adverb -prabhugnam -prabhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria