Declension table of ?prabhudeva

Deva

MasculineSingularDualPlural
Nominativeprabhudevaḥ prabhudevau prabhudevāḥ
Vocativeprabhudeva prabhudevau prabhudevāḥ
Accusativeprabhudevam prabhudevau prabhudevān
Instrumentalprabhudevena prabhudevābhyām prabhudevaiḥ prabhudevebhiḥ
Dativeprabhudevāya prabhudevābhyām prabhudevebhyaḥ
Ablativeprabhudevāt prabhudevābhyām prabhudevebhyaḥ
Genitiveprabhudevasya prabhudevayoḥ prabhudevānām
Locativeprabhudeve prabhudevayoḥ prabhudeveṣu

Compound prabhudeva -

Adverb -prabhudevam -prabhudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria