Declension table of ?prabhubhakti

Deva

FeminineSingularDualPlural
Nominativeprabhubhaktiḥ prabhubhaktī prabhubhaktayaḥ
Vocativeprabhubhakte prabhubhaktī prabhubhaktayaḥ
Accusativeprabhubhaktim prabhubhaktī prabhubhaktīḥ
Instrumentalprabhubhaktyā prabhubhaktibhyām prabhubhaktibhiḥ
Dativeprabhubhaktyai prabhubhaktaye prabhubhaktibhyām prabhubhaktibhyaḥ
Ablativeprabhubhaktyāḥ prabhubhakteḥ prabhubhaktibhyām prabhubhaktibhyaḥ
Genitiveprabhubhaktyāḥ prabhubhakteḥ prabhubhaktyoḥ prabhubhaktīnām
Locativeprabhubhaktyām prabhubhaktau prabhubhaktyoḥ prabhubhaktiṣu

Compound prabhubhakti -

Adverb -prabhubhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria