Declension table of ?prabhubhakta

Deva

NeuterSingularDualPlural
Nominativeprabhubhaktam prabhubhakte prabhubhaktāni
Vocativeprabhubhakta prabhubhakte prabhubhaktāni
Accusativeprabhubhaktam prabhubhakte prabhubhaktāni
Instrumentalprabhubhaktena prabhubhaktābhyām prabhubhaktaiḥ
Dativeprabhubhaktāya prabhubhaktābhyām prabhubhaktebhyaḥ
Ablativeprabhubhaktāt prabhubhaktābhyām prabhubhaktebhyaḥ
Genitiveprabhubhaktasya prabhubhaktayoḥ prabhubhaktānām
Locativeprabhubhakte prabhubhaktayoḥ prabhubhakteṣu

Compound prabhubhakta -

Adverb -prabhubhaktam -prabhubhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria