Declension table of ?prabhubhakta

Deva

MasculineSingularDualPlural
Nominativeprabhubhaktaḥ prabhubhaktau prabhubhaktāḥ
Vocativeprabhubhakta prabhubhaktau prabhubhaktāḥ
Accusativeprabhubhaktam prabhubhaktau prabhubhaktān
Instrumentalprabhubhaktena prabhubhaktābhyām prabhubhaktaiḥ prabhubhaktebhiḥ
Dativeprabhubhaktāya prabhubhaktābhyām prabhubhaktebhyaḥ
Ablativeprabhubhaktāt prabhubhaktābhyām prabhubhaktebhyaḥ
Genitiveprabhubhaktasya prabhubhaktayoḥ prabhubhaktānām
Locativeprabhubhakte prabhubhaktayoḥ prabhubhakteṣu

Compound prabhubhakta -

Adverb -prabhubhaktam -prabhubhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria