Declension table of ?prabhraṣṭaśīlā

Deva

FeminineSingularDualPlural
Nominativeprabhraṣṭaśīlā prabhraṣṭaśīle prabhraṣṭaśīlāḥ
Vocativeprabhraṣṭaśīle prabhraṣṭaśīle prabhraṣṭaśīlāḥ
Accusativeprabhraṣṭaśīlām prabhraṣṭaśīle prabhraṣṭaśīlāḥ
Instrumentalprabhraṣṭaśīlayā prabhraṣṭaśīlābhyām prabhraṣṭaśīlābhiḥ
Dativeprabhraṣṭaśīlāyai prabhraṣṭaśīlābhyām prabhraṣṭaśīlābhyaḥ
Ablativeprabhraṣṭaśīlāyāḥ prabhraṣṭaśīlābhyām prabhraṣṭaśīlābhyaḥ
Genitiveprabhraṣṭaśīlāyāḥ prabhraṣṭaśīlayoḥ prabhraṣṭaśīlānām
Locativeprabhraṣṭaśīlāyām prabhraṣṭaśīlayoḥ prabhraṣṭaśīlāsu

Adverb -prabhraṣṭaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria