Declension table of ?prabhraṣṭaśīla

Deva

NeuterSingularDualPlural
Nominativeprabhraṣṭaśīlam prabhraṣṭaśīle prabhraṣṭaśīlāni
Vocativeprabhraṣṭaśīla prabhraṣṭaśīle prabhraṣṭaśīlāni
Accusativeprabhraṣṭaśīlam prabhraṣṭaśīle prabhraṣṭaśīlāni
Instrumentalprabhraṣṭaśīlena prabhraṣṭaśīlābhyām prabhraṣṭaśīlaiḥ
Dativeprabhraṣṭaśīlāya prabhraṣṭaśīlābhyām prabhraṣṭaśīlebhyaḥ
Ablativeprabhraṣṭaśīlāt prabhraṣṭaśīlābhyām prabhraṣṭaśīlebhyaḥ
Genitiveprabhraṣṭaśīlasya prabhraṣṭaśīlayoḥ prabhraṣṭaśīlānām
Locativeprabhraṣṭaśīle prabhraṣṭaśīlayoḥ prabhraṣṭaśīleṣu

Compound prabhraṣṭaśīla -

Adverb -prabhraṣṭaśīlam -prabhraṣṭaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria