Declension table of ?prabhraṣṭaśīla

Deva

MasculineSingularDualPlural
Nominativeprabhraṣṭaśīlaḥ prabhraṣṭaśīlau prabhraṣṭaśīlāḥ
Vocativeprabhraṣṭaśīla prabhraṣṭaśīlau prabhraṣṭaśīlāḥ
Accusativeprabhraṣṭaśīlam prabhraṣṭaśīlau prabhraṣṭaśīlān
Instrumentalprabhraṣṭaśīlena prabhraṣṭaśīlābhyām prabhraṣṭaśīlaiḥ prabhraṣṭaśīlebhiḥ
Dativeprabhraṣṭaśīlāya prabhraṣṭaśīlābhyām prabhraṣṭaśīlebhyaḥ
Ablativeprabhraṣṭaśīlāt prabhraṣṭaśīlābhyām prabhraṣṭaśīlebhyaḥ
Genitiveprabhraṣṭaśīlasya prabhraṣṭaśīlayoḥ prabhraṣṭaśīlānām
Locativeprabhraṣṭaśīle prabhraṣṭaśīlayoḥ prabhraṣṭaśīleṣu

Compound prabhraṣṭaśīla -

Adverb -prabhraṣṭaśīlam -prabhraṣṭaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria