Declension table of ?prabhraṣṭaka

Deva

NeuterSingularDualPlural
Nominativeprabhraṣṭakam prabhraṣṭake prabhraṣṭakāni
Vocativeprabhraṣṭaka prabhraṣṭake prabhraṣṭakāni
Accusativeprabhraṣṭakam prabhraṣṭake prabhraṣṭakāni
Instrumentalprabhraṣṭakena prabhraṣṭakābhyām prabhraṣṭakaiḥ
Dativeprabhraṣṭakāya prabhraṣṭakābhyām prabhraṣṭakebhyaḥ
Ablativeprabhraṣṭakāt prabhraṣṭakābhyām prabhraṣṭakebhyaḥ
Genitiveprabhraṣṭakasya prabhraṣṭakayoḥ prabhraṣṭakānām
Locativeprabhraṣṭake prabhraṣṭakayoḥ prabhraṣṭakeṣu

Compound prabhraṣṭaka -

Adverb -prabhraṣṭakam -prabhraṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria