Declension table of ?prabhraṃśukā

Deva

FeminineSingularDualPlural
Nominativeprabhraṃśukā prabhraṃśuke prabhraṃśukāḥ
Vocativeprabhraṃśuke prabhraṃśuke prabhraṃśukāḥ
Accusativeprabhraṃśukām prabhraṃśuke prabhraṃśukāḥ
Instrumentalprabhraṃśukayā prabhraṃśukābhyām prabhraṃśukābhiḥ
Dativeprabhraṃśukāyai prabhraṃśukābhyām prabhraṃśukābhyaḥ
Ablativeprabhraṃśukāyāḥ prabhraṃśukābhyām prabhraṃśukābhyaḥ
Genitiveprabhraṃśukāyāḥ prabhraṃśukayoḥ prabhraṃśukānām
Locativeprabhraṃśukāyām prabhraṃśukayoḥ prabhraṃśukāsu

Adverb -prabhraṃśukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria