Declension table of ?prabhraṃśuka

Deva

NeuterSingularDualPlural
Nominativeprabhraṃśukam prabhraṃśuke prabhraṃśukāni
Vocativeprabhraṃśuka prabhraṃśuke prabhraṃśukāni
Accusativeprabhraṃśukam prabhraṃśuke prabhraṃśukāni
Instrumentalprabhraṃśukena prabhraṃśukābhyām prabhraṃśukaiḥ
Dativeprabhraṃśukāya prabhraṃśukābhyām prabhraṃśukebhyaḥ
Ablativeprabhraṃśukāt prabhraṃśukābhyām prabhraṃśukebhyaḥ
Genitiveprabhraṃśukasya prabhraṃśukayoḥ prabhraṃśukānām
Locativeprabhraṃśuke prabhraṃśukayoḥ prabhraṃśukeṣu

Compound prabhraṃśuka -

Adverb -prabhraṃśukam -prabhraṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria