Declension table of ?prabhraṃśitā

Deva

FeminineSingularDualPlural
Nominativeprabhraṃśitā prabhraṃśite prabhraṃśitāḥ
Vocativeprabhraṃśite prabhraṃśite prabhraṃśitāḥ
Accusativeprabhraṃśitām prabhraṃśite prabhraṃśitāḥ
Instrumentalprabhraṃśitayā prabhraṃśitābhyām prabhraṃśitābhiḥ
Dativeprabhraṃśitāyai prabhraṃśitābhyām prabhraṃśitābhyaḥ
Ablativeprabhraṃśitāyāḥ prabhraṃśitābhyām prabhraṃśitābhyaḥ
Genitiveprabhraṃśitāyāḥ prabhraṃśitayoḥ prabhraṃśitānām
Locativeprabhraṃśitāyām prabhraṃśitayoḥ prabhraṃśitāsu

Adverb -prabhraṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria