Declension table of ?prabhraṃśita

Deva

MasculineSingularDualPlural
Nominativeprabhraṃśitaḥ prabhraṃśitau prabhraṃśitāḥ
Vocativeprabhraṃśita prabhraṃśitau prabhraṃśitāḥ
Accusativeprabhraṃśitam prabhraṃśitau prabhraṃśitān
Instrumentalprabhraṃśitena prabhraṃśitābhyām prabhraṃśitaiḥ prabhraṃśitebhiḥ
Dativeprabhraṃśitāya prabhraṃśitābhyām prabhraṃśitebhyaḥ
Ablativeprabhraṃśitāt prabhraṃśitābhyām prabhraṃśitebhyaḥ
Genitiveprabhraṃśitasya prabhraṃśitayoḥ prabhraṃśitānām
Locativeprabhraṃśite prabhraṃśitayoḥ prabhraṃśiteṣu

Compound prabhraṃśita -

Adverb -prabhraṃśitam -prabhraṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria