Declension table of ?prabhraṃśin

Deva

MasculineSingularDualPlural
Nominativeprabhraṃśī prabhraṃśinau prabhraṃśinaḥ
Vocativeprabhraṃśin prabhraṃśinau prabhraṃśinaḥ
Accusativeprabhraṃśinam prabhraṃśinau prabhraṃśinaḥ
Instrumentalprabhraṃśinā prabhraṃśibhyām prabhraṃśibhiḥ
Dativeprabhraṃśine prabhraṃśibhyām prabhraṃśibhyaḥ
Ablativeprabhraṃśinaḥ prabhraṃśibhyām prabhraṃśibhyaḥ
Genitiveprabhraṃśinaḥ prabhraṃśinoḥ prabhraṃśinām
Locativeprabhraṃśini prabhraṃśinoḥ prabhraṃśiṣu

Compound prabhraṃśi -

Adverb -prabhraṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria