Declension table of ?prabhinnaviṣā

Deva

FeminineSingularDualPlural
Nominativeprabhinnaviṣā prabhinnaviṣe prabhinnaviṣāḥ
Vocativeprabhinnaviṣe prabhinnaviṣe prabhinnaviṣāḥ
Accusativeprabhinnaviṣām prabhinnaviṣe prabhinnaviṣāḥ
Instrumentalprabhinnaviṣayā prabhinnaviṣābhyām prabhinnaviṣābhiḥ
Dativeprabhinnaviṣāyai prabhinnaviṣābhyām prabhinnaviṣābhyaḥ
Ablativeprabhinnaviṣāyāḥ prabhinnaviṣābhyām prabhinnaviṣābhyaḥ
Genitiveprabhinnaviṣāyāḥ prabhinnaviṣayoḥ prabhinnaviṣāṇām
Locativeprabhinnaviṣāyām prabhinnaviṣayoḥ prabhinnaviṣāsu

Adverb -prabhinnaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria