Declension table of ?prabhinnaviṣ

Deva

NeuterSingularDualPlural
Nominativeprabhinnaviṭ prabhinnaviṣī prabhinnaviṃṣi
Vocativeprabhinnaviṭ prabhinnaviṣī prabhinnaviṃṣi
Accusativeprabhinnaviṭ prabhinnaviṣī prabhinnaviṃṣi
Instrumentalprabhinnaviṣā prabhinnaviḍbhyām prabhinnaviḍbhiḥ
Dativeprabhinnaviṣe prabhinnaviḍbhyām prabhinnaviḍbhyaḥ
Ablativeprabhinnaviṣaḥ prabhinnaviḍbhyām prabhinnaviḍbhyaḥ
Genitiveprabhinnaviṣaḥ prabhinnaviṣoḥ prabhinnaviṣām
Locativeprabhinnaviṣi prabhinnaviṣoḥ prabhinnaviṭsu

Compound prabhinnaviṭ -

Adverb -prabhinnaviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria