Declension table of ?prabhinnakaraṭāmukhā

Deva

FeminineSingularDualPlural
Nominativeprabhinnakaraṭāmukhā prabhinnakaraṭāmukhe prabhinnakaraṭāmukhāḥ
Vocativeprabhinnakaraṭāmukhe prabhinnakaraṭāmukhe prabhinnakaraṭāmukhāḥ
Accusativeprabhinnakaraṭāmukhām prabhinnakaraṭāmukhe prabhinnakaraṭāmukhāḥ
Instrumentalprabhinnakaraṭāmukhayā prabhinnakaraṭāmukhābhyām prabhinnakaraṭāmukhābhiḥ
Dativeprabhinnakaraṭāmukhāyai prabhinnakaraṭāmukhābhyām prabhinnakaraṭāmukhābhyaḥ
Ablativeprabhinnakaraṭāmukhāyāḥ prabhinnakaraṭāmukhābhyām prabhinnakaraṭāmukhābhyaḥ
Genitiveprabhinnakaraṭāmukhāyāḥ prabhinnakaraṭāmukhayoḥ prabhinnakaraṭāmukhānām
Locativeprabhinnakaraṭāmukhāyām prabhinnakaraṭāmukhayoḥ prabhinnakaraṭāmukhāsu

Adverb -prabhinnakaraṭāmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria