Declension table of ?prabhinnakaraṭāmukha

Deva

NeuterSingularDualPlural
Nominativeprabhinnakaraṭāmukham prabhinnakaraṭāmukhe prabhinnakaraṭāmukhāni
Vocativeprabhinnakaraṭāmukha prabhinnakaraṭāmukhe prabhinnakaraṭāmukhāni
Accusativeprabhinnakaraṭāmukham prabhinnakaraṭāmukhe prabhinnakaraṭāmukhāni
Instrumentalprabhinnakaraṭāmukhena prabhinnakaraṭāmukhābhyām prabhinnakaraṭāmukhaiḥ
Dativeprabhinnakaraṭāmukhāya prabhinnakaraṭāmukhābhyām prabhinnakaraṭāmukhebhyaḥ
Ablativeprabhinnakaraṭāmukhāt prabhinnakaraṭāmukhābhyām prabhinnakaraṭāmukhebhyaḥ
Genitiveprabhinnakaraṭāmukhasya prabhinnakaraṭāmukhayoḥ prabhinnakaraṭāmukhānām
Locativeprabhinnakaraṭāmukhe prabhinnakaraṭāmukhayoḥ prabhinnakaraṭāmukheṣu

Compound prabhinnakaraṭāmukha -

Adverb -prabhinnakaraṭāmukham -prabhinnakaraṭāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria