Declension table of ?prabhinnakaraṭāmukha

Deva

MasculineSingularDualPlural
Nominativeprabhinnakaraṭāmukhaḥ prabhinnakaraṭāmukhau prabhinnakaraṭāmukhāḥ
Vocativeprabhinnakaraṭāmukha prabhinnakaraṭāmukhau prabhinnakaraṭāmukhāḥ
Accusativeprabhinnakaraṭāmukham prabhinnakaraṭāmukhau prabhinnakaraṭāmukhān
Instrumentalprabhinnakaraṭāmukhena prabhinnakaraṭāmukhābhyām prabhinnakaraṭāmukhaiḥ prabhinnakaraṭāmukhebhiḥ
Dativeprabhinnakaraṭāmukhāya prabhinnakaraṭāmukhābhyām prabhinnakaraṭāmukhebhyaḥ
Ablativeprabhinnakaraṭāmukhāt prabhinnakaraṭāmukhābhyām prabhinnakaraṭāmukhebhyaḥ
Genitiveprabhinnakaraṭāmukhasya prabhinnakaraṭāmukhayoḥ prabhinnakaraṭāmukhānām
Locativeprabhinnakaraṭāmukhe prabhinnakaraṭāmukhayoḥ prabhinnakaraṭāmukheṣu

Compound prabhinnakaraṭāmukha -

Adverb -prabhinnakaraṭāmukham -prabhinnakaraṭāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria