Declension table of ?prabhinnakaraṭā

Deva

FeminineSingularDualPlural
Nominativeprabhinnakaraṭā prabhinnakaraṭe prabhinnakaraṭāḥ
Vocativeprabhinnakaraṭe prabhinnakaraṭe prabhinnakaraṭāḥ
Accusativeprabhinnakaraṭām prabhinnakaraṭe prabhinnakaraṭāḥ
Instrumentalprabhinnakaraṭayā prabhinnakaraṭābhyām prabhinnakaraṭābhiḥ
Dativeprabhinnakaraṭāyai prabhinnakaraṭābhyām prabhinnakaraṭābhyaḥ
Ablativeprabhinnakaraṭāyāḥ prabhinnakaraṭābhyām prabhinnakaraṭābhyaḥ
Genitiveprabhinnakaraṭāyāḥ prabhinnakaraṭayoḥ prabhinnakaraṭānām
Locativeprabhinnakaraṭāyām prabhinnakaraṭayoḥ prabhinnakaraṭāsu

Adverb -prabhinnakaraṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria