Declension table of ?prabhīta

Deva

MasculineSingularDualPlural
Nominativeprabhītaḥ prabhītau prabhītāḥ
Vocativeprabhīta prabhītau prabhītāḥ
Accusativeprabhītam prabhītau prabhītān
Instrumentalprabhītena prabhītābhyām prabhītaiḥ prabhītebhiḥ
Dativeprabhītāya prabhītābhyām prabhītebhyaḥ
Ablativeprabhītāt prabhītābhyām prabhītebhyaḥ
Genitiveprabhītasya prabhītayoḥ prabhītānām
Locativeprabhīte prabhītayoḥ prabhīteṣu

Compound prabhīta -

Adverb -prabhītam -prabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria