Declension table of ?prabhedanā

Deva

FeminineSingularDualPlural
Nominativeprabhedanā prabhedane prabhedanāḥ
Vocativeprabhedane prabhedane prabhedanāḥ
Accusativeprabhedanām prabhedane prabhedanāḥ
Instrumentalprabhedanayā prabhedanābhyām prabhedanābhiḥ
Dativeprabhedanāyai prabhedanābhyām prabhedanābhyaḥ
Ablativeprabhedanāyāḥ prabhedanābhyām prabhedanābhyaḥ
Genitiveprabhedanāyāḥ prabhedanayoḥ prabhedanānām
Locativeprabhedanāyām prabhedanayoḥ prabhedanāsu

Adverb -prabhedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria