Declension table of ?prabhedana

Deva

NeuterSingularDualPlural
Nominativeprabhedanam prabhedane prabhedanāni
Vocativeprabhedana prabhedane prabhedanāni
Accusativeprabhedanam prabhedane prabhedanāni
Instrumentalprabhedanena prabhedanābhyām prabhedanaiḥ
Dativeprabhedanāya prabhedanābhyām prabhedanebhyaḥ
Ablativeprabhedanāt prabhedanābhyām prabhedanebhyaḥ
Genitiveprabhedanasya prabhedanayoḥ prabhedanānām
Locativeprabhedane prabhedanayoḥ prabhedaneṣu

Compound prabhedana -

Adverb -prabhedanam -prabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria