Declension table of ?prabhañjana

Deva

NeuterSingularDualPlural
Nominativeprabhañjanam prabhañjane prabhañjanāni
Vocativeprabhañjana prabhañjane prabhañjanāni
Accusativeprabhañjanam prabhañjane prabhañjanāni
Instrumentalprabhañjanena prabhañjanābhyām prabhañjanaiḥ
Dativeprabhañjanāya prabhañjanābhyām prabhañjanebhyaḥ
Ablativeprabhañjanāt prabhañjanābhyām prabhañjanebhyaḥ
Genitiveprabhañjanasya prabhañjanayoḥ prabhañjanānām
Locativeprabhañjane prabhañjanayoḥ prabhañjaneṣu

Compound prabhañjana -

Adverb -prabhañjanam -prabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria