Declension table of ?prabhañjana

Deva

MasculineSingularDualPlural
Nominativeprabhañjanaḥ prabhañjanau prabhañjanāḥ
Vocativeprabhañjana prabhañjanau prabhañjanāḥ
Accusativeprabhañjanam prabhañjanau prabhañjanān
Instrumentalprabhañjanena prabhañjanābhyām prabhañjanaiḥ prabhañjanebhiḥ
Dativeprabhañjanāya prabhañjanābhyām prabhañjanebhyaḥ
Ablativeprabhañjanāt prabhañjanābhyām prabhañjanebhyaḥ
Genitiveprabhañjanasya prabhañjanayoḥ prabhañjanānām
Locativeprabhañjane prabhañjanayoḥ prabhañjaneṣu

Compound prabhañjana -

Adverb -prabhañjanam -prabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria