Declension table of ?prabhavya

Deva

MasculineSingularDualPlural
Nominativeprabhavyaḥ prabhavyau prabhavyāḥ
Vocativeprabhavya prabhavyau prabhavyāḥ
Accusativeprabhavyam prabhavyau prabhavyān
Instrumentalprabhavyeṇa prabhavyābhyām prabhavyaiḥ prabhavyebhiḥ
Dativeprabhavyāya prabhavyābhyām prabhavyebhyaḥ
Ablativeprabhavyāt prabhavyābhyām prabhavyebhyaḥ
Genitiveprabhavyasya prabhavyayoḥ prabhavyāṇām
Locativeprabhavye prabhavyayoḥ prabhavyeṣu

Compound prabhavya -

Adverb -prabhavyam -prabhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria