Declension table of ?prabhavitṛ

Deva

NeuterSingularDualPlural
Nominativeprabhavitṛ prabhavitṛṇī prabhavitṝṇi
Vocativeprabhavitṛ prabhavitṛṇī prabhavitṝṇi
Accusativeprabhavitṛ prabhavitṛṇī prabhavitṝṇi
Instrumentalprabhavitṛṇā prabhavitṛbhyām prabhavitṛbhiḥ
Dativeprabhavitṛṇe prabhavitṛbhyām prabhavitṛbhyaḥ
Ablativeprabhavitṛṇaḥ prabhavitṛbhyām prabhavitṛbhyaḥ
Genitiveprabhavitṛṇaḥ prabhavitṛṇoḥ prabhavitṝṇām
Locativeprabhavitṛṇi prabhavitṛṇoḥ prabhavitṛṣu

Compound prabhavitṛ -

Adverb -prabhavitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria