Declension table of ?prabhaviṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeprabhaviṣṇu_ā prabhaviṣṇu_e prabhaviṣṇu_āḥ
Vocativeprabhaviṣṇu_e prabhaviṣṇu_e prabhaviṣṇu_āḥ
Accusativeprabhaviṣṇu_ām prabhaviṣṇu_e prabhaviṣṇu_āḥ
Instrumentalprabhaviṣṇu_ayā prabhaviṣṇu_ābhyām prabhaviṣṇu_ābhiḥ
Dativeprabhaviṣṇu_āyai prabhaviṣṇu_ābhyām prabhaviṣṇu_ābhyaḥ
Ablativeprabhaviṣṇu_āyāḥ prabhaviṣṇu_ābhyām prabhaviṣṇu_ābhyaḥ
Genitiveprabhaviṣṇu_āyāḥ prabhaviṣṇu_ayoḥ prabhaviṣṇu_ānām
Locativeprabhaviṣṇu_āyām prabhaviṣṇu_ayoḥ prabhaviṣṇu_āsu

Adverb -prabhaviṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria