Declension table of ?prabhavaprabhu

Deva

MasculineSingularDualPlural
Nominativeprabhavaprabhuḥ prabhavaprabhū prabhavaprabhavaḥ
Vocativeprabhavaprabho prabhavaprabhū prabhavaprabhavaḥ
Accusativeprabhavaprabhum prabhavaprabhū prabhavaprabhūn
Instrumentalprabhavaprabhuṇā prabhavaprabhubhyām prabhavaprabhubhiḥ
Dativeprabhavaprabhave prabhavaprabhubhyām prabhavaprabhubhyaḥ
Ablativeprabhavaprabhoḥ prabhavaprabhubhyām prabhavaprabhubhyaḥ
Genitiveprabhavaprabhoḥ prabhavaprabhvoḥ prabhavaprabhūṇām
Locativeprabhavaprabhau prabhavaprabhvoḥ prabhavaprabhuṣu

Compound prabhavaprabhu -

Adverb -prabhavaprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria