Declension table of ?prabhavantī

Deva

FeminineSingularDualPlural
Nominativeprabhavantī prabhavantyau prabhavantyaḥ
Vocativeprabhavanti prabhavantyau prabhavantyaḥ
Accusativeprabhavantīm prabhavantyau prabhavantīḥ
Instrumentalprabhavantyā prabhavantībhyām prabhavantībhiḥ
Dativeprabhavantyai prabhavantībhyām prabhavantībhyaḥ
Ablativeprabhavantyāḥ prabhavantībhyām prabhavantībhyaḥ
Genitiveprabhavantyāḥ prabhavantyoḥ prabhavantīnām
Locativeprabhavantyām prabhavantyoḥ prabhavantīṣu

Compound prabhavanti - prabhavantī -

Adverb -prabhavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria