Declension table of ?prabhavanīya

Deva

NeuterSingularDualPlural
Nominativeprabhavanīyam prabhavanīye prabhavanīyāni
Vocativeprabhavanīya prabhavanīye prabhavanīyāni
Accusativeprabhavanīyam prabhavanīye prabhavanīyāni
Instrumentalprabhavanīyena prabhavanīyābhyām prabhavanīyaiḥ
Dativeprabhavanīyāya prabhavanīyābhyām prabhavanīyebhyaḥ
Ablativeprabhavanīyāt prabhavanīyābhyām prabhavanīyebhyaḥ
Genitiveprabhavanīyasya prabhavanīyayoḥ prabhavanīyānām
Locativeprabhavanīye prabhavanīyayoḥ prabhavanīyeṣu

Compound prabhavanīya -

Adverb -prabhavanīyam -prabhavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria