Declension table of ?prabhavana

Deva

NeuterSingularDualPlural
Nominativeprabhavanam prabhavane prabhavanāni
Vocativeprabhavana prabhavane prabhavanāni
Accusativeprabhavanam prabhavane prabhavanāni
Instrumentalprabhavanena prabhavanābhyām prabhavanaiḥ
Dativeprabhavanāya prabhavanābhyām prabhavanebhyaḥ
Ablativeprabhavanāt prabhavanābhyām prabhavanebhyaḥ
Genitiveprabhavanasya prabhavanayoḥ prabhavanānām
Locativeprabhavane prabhavanayoḥ prabhavaneṣu

Compound prabhavana -

Adverb -prabhavanam -prabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria