Declension table of ?prabhartavyā

Deva

FeminineSingularDualPlural
Nominativeprabhartavyā prabhartavye prabhartavyāḥ
Vocativeprabhartavye prabhartavye prabhartavyāḥ
Accusativeprabhartavyām prabhartavye prabhartavyāḥ
Instrumentalprabhartavyayā prabhartavyābhyām prabhartavyābhiḥ
Dativeprabhartavyāyai prabhartavyābhyām prabhartavyābhyaḥ
Ablativeprabhartavyāyāḥ prabhartavyābhyām prabhartavyābhyaḥ
Genitiveprabhartavyāyāḥ prabhartavyayoḥ prabhartavyānām
Locativeprabhartavyāyām prabhartavyayoḥ prabhartavyāsu

Adverb -prabhartavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria