Declension table of ?prabharman

Deva

NeuterSingularDualPlural
Nominativeprabharma prabharmaṇī prabharmāṇi
Vocativeprabharman prabharma prabharmaṇī prabharmāṇi
Accusativeprabharma prabharmaṇī prabharmāṇi
Instrumentalprabharmaṇā prabharmabhyām prabharmabhiḥ
Dativeprabharmaṇe prabharmabhyām prabharmabhyaḥ
Ablativeprabharmaṇaḥ prabharmabhyām prabharmabhyaḥ
Genitiveprabharmaṇaḥ prabharmaṇoḥ prabharmaṇām
Locativeprabharmaṇi prabharmaṇoḥ prabharmasu

Compound prabharma -

Adverb -prabharma -prabharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria