Declension table of ?prabhagna

Deva

NeuterSingularDualPlural
Nominativeprabhagnam prabhagne prabhagnāni
Vocativeprabhagna prabhagne prabhagnāni
Accusativeprabhagnam prabhagne prabhagnāni
Instrumentalprabhagnena prabhagnābhyām prabhagnaiḥ
Dativeprabhagnāya prabhagnābhyām prabhagnebhyaḥ
Ablativeprabhagnāt prabhagnābhyām prabhagnebhyaḥ
Genitiveprabhagnasya prabhagnayoḥ prabhagnānām
Locativeprabhagne prabhagnayoḥ prabhagneṣu

Compound prabhagna -

Adverb -prabhagnam -prabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria