Declension table of ?prabhaṅgura

Deva

NeuterSingularDualPlural
Nominativeprabhaṅguram prabhaṅgure prabhaṅgurāṇi
Vocativeprabhaṅgura prabhaṅgure prabhaṅgurāṇi
Accusativeprabhaṅguram prabhaṅgure prabhaṅgurāṇi
Instrumentalprabhaṅgureṇa prabhaṅgurābhyām prabhaṅguraiḥ
Dativeprabhaṅgurāya prabhaṅgurābhyām prabhaṅgurebhyaḥ
Ablativeprabhaṅgurāt prabhaṅgurābhyām prabhaṅgurebhyaḥ
Genitiveprabhaṅgurasya prabhaṅgurayoḥ prabhaṅgurāṇām
Locativeprabhaṅgure prabhaṅgurayoḥ prabhaṅgureṣu

Compound prabhaṅgura -

Adverb -prabhaṅguram -prabhaṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria