Declension table of ?prabhaṅgura

Deva

MasculineSingularDualPlural
Nominativeprabhaṅguraḥ prabhaṅgurau prabhaṅgurāḥ
Vocativeprabhaṅgura prabhaṅgurau prabhaṅgurāḥ
Accusativeprabhaṅguram prabhaṅgurau prabhaṅgurān
Instrumentalprabhaṅgureṇa prabhaṅgurābhyām prabhaṅguraiḥ prabhaṅgurebhiḥ
Dativeprabhaṅgurāya prabhaṅgurābhyām prabhaṅgurebhyaḥ
Ablativeprabhaṅgurāt prabhaṅgurābhyām prabhaṅgurebhyaḥ
Genitiveprabhaṅgurasya prabhaṅgurayoḥ prabhaṅgurāṇām
Locativeprabhaṅgure prabhaṅgurayoḥ prabhaṅgureṣu

Compound prabhaṅgura -

Adverb -prabhaṅguram -prabhaṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria