Declension table of ?prabhaṅgin

Deva

NeuterSingularDualPlural
Nominativeprabhaṅgi prabhaṅgiṇī prabhaṅgīṇi
Vocativeprabhaṅgin prabhaṅgi prabhaṅgiṇī prabhaṅgīṇi
Accusativeprabhaṅgi prabhaṅgiṇī prabhaṅgīṇi
Instrumentalprabhaṅgiṇā prabhaṅgibhyām prabhaṅgibhiḥ
Dativeprabhaṅgiṇe prabhaṅgibhyām prabhaṅgibhyaḥ
Ablativeprabhaṅgiṇaḥ prabhaṅgibhyām prabhaṅgibhyaḥ
Genitiveprabhaṅgiṇaḥ prabhaṅgiṇoḥ prabhaṅgiṇām
Locativeprabhaṅgiṇi prabhaṅgiṇoḥ prabhaṅgiṣu

Compound prabhaṅgi -

Adverb -prabhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria