Declension table of ?prabhaṅgin

Deva

MasculineSingularDualPlural
Nominativeprabhaṅgī prabhaṅgiṇau prabhaṅgiṇaḥ
Vocativeprabhaṅgin prabhaṅgiṇau prabhaṅgiṇaḥ
Accusativeprabhaṅgiṇam prabhaṅgiṇau prabhaṅgiṇaḥ
Instrumentalprabhaṅgiṇā prabhaṅgibhyām prabhaṅgibhiḥ
Dativeprabhaṅgiṇe prabhaṅgibhyām prabhaṅgibhyaḥ
Ablativeprabhaṅgiṇaḥ prabhaṅgibhyām prabhaṅgibhyaḥ
Genitiveprabhaṅgiṇaḥ prabhaṅgiṇoḥ prabhaṅgiṇām
Locativeprabhaṅgiṇi prabhaṅgiṇoḥ prabhaṅgiṣu

Compound prabhaṅgi -

Adverb -prabhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria