Declension table of ?prabhaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeprabhaṅgiṇī prabhaṅgiṇyau prabhaṅgiṇyaḥ
Vocativeprabhaṅgiṇi prabhaṅgiṇyau prabhaṅgiṇyaḥ
Accusativeprabhaṅgiṇīm prabhaṅgiṇyau prabhaṅgiṇīḥ
Instrumentalprabhaṅgiṇyā prabhaṅgiṇībhyām prabhaṅgiṇībhiḥ
Dativeprabhaṅgiṇyai prabhaṅgiṇībhyām prabhaṅgiṇībhyaḥ
Ablativeprabhaṅgiṇyāḥ prabhaṅgiṇībhyām prabhaṅgiṇībhyaḥ
Genitiveprabhaṅgiṇyāḥ prabhaṅgiṇyoḥ prabhaṅgiṇīnām
Locativeprabhaṅgiṇyām prabhaṅgiṇyoḥ prabhaṅgiṇīṣu

Compound prabhaṅgiṇi - prabhaṅgiṇī -

Adverb -prabhaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria