Declension table of ?prabhaṅga

Deva

MasculineSingularDualPlural
Nominativeprabhaṅgaḥ prabhaṅgau prabhaṅgāḥ
Vocativeprabhaṅga prabhaṅgau prabhaṅgāḥ
Accusativeprabhaṅgam prabhaṅgau prabhaṅgān
Instrumentalprabhaṅgeṇa prabhaṅgābhyām prabhaṅgaiḥ prabhaṅgebhiḥ
Dativeprabhaṅgāya prabhaṅgābhyām prabhaṅgebhyaḥ
Ablativeprabhaṅgāt prabhaṅgābhyām prabhaṅgebhyaḥ
Genitiveprabhaṅgasya prabhaṅgayoḥ prabhaṅgāṇām
Locativeprabhaṅge prabhaṅgayoḥ prabhaṅgeṣu

Compound prabhaṅga -

Adverb -prabhaṅgam -prabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria