Declension table of ?prabhāvyūha

Deva

MasculineSingularDualPlural
Nominativeprabhāvyūhaḥ prabhāvyūhau prabhāvyūhāḥ
Vocativeprabhāvyūha prabhāvyūhau prabhāvyūhāḥ
Accusativeprabhāvyūham prabhāvyūhau prabhāvyūhān
Instrumentalprabhāvyūheṇa prabhāvyūhābhyām prabhāvyūhaiḥ prabhāvyūhebhiḥ
Dativeprabhāvyūhāya prabhāvyūhābhyām prabhāvyūhebhyaḥ
Ablativeprabhāvyūhāt prabhāvyūhābhyām prabhāvyūhebhyaḥ
Genitiveprabhāvyūhasya prabhāvyūhayoḥ prabhāvyūhāṇām
Locativeprabhāvyūhe prabhāvyūhayoḥ prabhāvyūheṣu

Compound prabhāvyūha -

Adverb -prabhāvyūham -prabhāvyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria